पत्नी - (स्त्री) ର ତୁଳନା
ପ୍ରଥମା ଏକବଚନ
पत्नी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
ग्रामणि
पपीः
ପ୍ରଥମା ଦ୍ୱିବଚନ
पत्न्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
ପ୍ରଥମା ବହୁବଚନ
पत्न्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
ସମ୍ବୋଧନ ଏକବଚନ
पत्नि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
ग्रामणे / ग्रामणि
पपीः
ସମ୍ବୋଧନ ଦ୍ୱିବଚନ
पत्न्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
ସମ୍ବୋଧନ ବହୁବଚନ
पत्न्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
ଦ୍ୱିତୀୟା ଏକବଚନ
पत्नीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
ग्रामणि
पपीम्
ଦ୍ୱିତୀୟା ଦ୍ୱିବଚନ
पत्न्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
ଦ୍ୱିତୀୟା ବହୁବଚନ
पत्नीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पपीन्
ତୃତୀୟା ଏକବଚନ
पत्न्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
ग्रामण्या / ग्रामणिना
पप्या
ତୃତୀୟା ଦ୍ୱିବଚନ
पत्नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ତୃତୀୟା ବହୁବଚନ
पत्नीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
ଚତୁର୍ଥୀ ଏକବଚନ
पत्न्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
ଚତୁର୍ଥୀ ଦ୍ୱିବଚନ
पत्नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ଚତୁର୍ଥୀ ବହୁବଚନ
पत्नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ପଞ୍ଚମୀ ଏକବଚନ
पत्न्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ପଞ୍ଚମୀ ଦ୍ୱିବଚନ
पत्नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ପଞ୍ଚମୀ ବହୁବଚନ
पत्नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ଷଷ୍ଠୀ ଏକବଚନ
पत्न्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ଷଷ୍ଠୀ ଦ୍ୱିବଚନ
पत्न्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ଷଷ୍ଠୀ ବହୁବଚନ
पत्नीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
ସପ୍ତମୀ ଏକବଚନ
पत्न्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
पपी
ସପ୍ତମୀ ଦ୍ୱିବଚନ
पत्न्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ସପ୍ତମୀ ବହୁବଚନ
पत्नीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
ग्रामणिषु
पपीषु
ପ୍ରଥମା ଏକବଚନ
पत्नी
गौरी
लक्ष्मीः
प्रधीः
नीः
श्रीः
ग्रामणि
पपीः
ପ୍ରଥମା ଦ୍ୱିବଚନ
पत्न्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
ପ୍ରଥମା ବହୁବଚନ
पत्न्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
ସମ୍ବୋଧନ ଏକବଚନ
पत्नि
गौरि
लक्ष्मि
प्रधीः
नीः
श्रीः
ग्रामणे / ग्रामणि
पपीः
ସମ୍ବୋଧନ ଦ୍ୱିବଚନ
पत्न्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
ସମ୍ବୋଧନ ବହୁବଚନ
पत्न्यः
गौर्यः
लक्ष्म्यः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पप्यः
ଦ୍ୱିତୀୟା ଏକବଚନ
पत्नीम्
गौरीम्
लक्ष्मीम्
प्रध्यम्
नियम्
श्रियम्
ग्रामणि
पपीम्
ଦ୍ୱିତୀୟା ଦ୍ୱିବଚନ
पत्न्यौ
गौर्यौ
लक्ष्म्यौ
प्रध्यौ
नियौ
श्रियौ
ग्रामणिनी
पप्यौ
ଦ୍ୱିତୀୟା ବହୁବଚନ
पत्नीः
गौरीः
लक्ष्मीः
प्रध्यः
नियः
श्रियः
ग्रामणीनि
पपीन्
ତୃତୀୟା ଏକବଚନ
पत्न्या
गौर्या
लक्ष्म्या
प्रध्या
निया
श्रिया
ग्रामण्या / ग्रामणिना
पप्या
ତୃତୀୟା ଦ୍ୱିବଚନ
पत्नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ତୃତୀୟା ବହୁବଚନ
पत्नीभिः
गौरीभिः
लक्ष्मीभिः
प्रधीभिः
नीभिः
श्रीभिः
ग्रामणिभिः
पपीभिः
ଚତୁର୍ଥୀ ଏକବଚନ
पत्न्यै
गौर्यै
लक्ष्म्यै
प्रध्ये
निये
श्रियै / श्रिये
ग्रामण्ये / ग्रामणिने
पप्ये
ଚତୁର୍ଥୀ ଦ୍ୱିବଚନ
पत्नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ଚତୁର୍ଥୀ ବହୁବଚନ
पत्नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ପଞ୍ଚମୀ ଏକବଚନ
पत्न्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ପଞ୍ଚମୀ ଦ୍ୱିବଚନ
पत्नीभ्याम्
गौरीभ्याम्
लक्ष्मीभ्याम्
प्रधीभ्याम्
नीभ्याम्
श्रीभ्याम्
ग्रामणिभ्याम्
पपीभ्याम्
ପଞ୍ଚମୀ ବହୁବଚନ
पत्नीभ्यः
गौरीभ्यः
लक्ष्मीभ्यः
प्रधीभ्यः
नीभ्यः
श्रीभ्यः
ग्रामणिभ्यः
पपीभ्यः
ଷଷ୍ଠୀ ଏକବଚନ
पत्न्याः
गौर्याः
लक्ष्म्याः
प्रध्यः
नियः
श्रियाः / श्रियः
ग्रामण्यः / ग्रामणिनः
पप्यः
ଷଷ୍ଠୀ ଦ୍ୱିବଚନ
पत्न्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ଷଷ୍ଠୀ ବହୁବଚନ
पत्नीनाम्
गौरीणाम्
लक्ष्मीणाम्
प्रध्याम्
नियाम्
श्रीणाम् / श्रियाम्
ग्रामण्याम् / ग्रामणीनाम्
पप्याम्
ସପ୍ତମୀ ଏକବଚନ
पत्न्याम्
गौर्याम्
लक्ष्म्याम्
प्रध्यि
नियाम्
श्रियाम् / श्रियि
ग्रामण्याम् / ग्रामणिनि
पपी
ସପ୍ତମୀ ଦ୍ୱିବଚନ
पत्न्योः
गौर्योः
लक्ष्म्योः
प्रध्योः
नियोः
श्रियोः
ग्रामण्योः / ग्रामणिनोः
पप्योः
ସପ୍ତମୀ ବହୁବଚନ
पत्नीषु
गौरीषु
लक्ष्मीषु
प्रधीषु
नीषु
श्रीषु
ग्रामणिषु
पपीषु