କୃଦନ୍ତ - सु + विज् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
सुवेजनम्
अनीयर्
सुवेजनीयः - सुवेजनीया
ण्वुल्
सुवेजकः - सुवेजिका
तुमुँन्
सुविजितुम्
तव्य
सुविजितव्यः - सुविजितव्या
तृच्
सुविजिता - सुविजित्री
ल्यप्
सुविज्य
क्तवतुँ
सुविग्नवान् - सुविग्नवती
क्त
सुविग्नः - सुविग्ना
शानच्
सुविजमानः - सुविजमाना
ण्यत्
सुवेग्यः - सुवेग्या
घञ्
सुवेगः
सुविजः - सुविजा
क्तिन्
सुविक्तिः


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ



ଅନ୍ୟ