କୃଦନ୍ତ - सम् + स्वाद् - स्वादँ आस्वादने - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
संस्वादनम्
अनीयर्
संस्वादनीयः - संस्वादनीया
ण्वुल्
संस्वादकः - संस्वादिका
तुमुँन्
संस्वादितुम्
तव्य
संस्वादितव्यः - संस्वादितव्या
तृच्
संस्वादिता - संस्वादित्री
ल्यप्
संस्वाद्य
क्तवतुँ
संस्वादितवान् - संस्वादितवती
क्त
संस्वादितः - संस्वादिता
शानच्
संस्वादमानः - संस्वादमाना
ण्यत्
संस्वाद्यः - संस्वाद्या
अच्
संस्वादः - संस्वादा
घञ्
संस्वादः
संस्वादा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ