କୃଦନ୍ତ - सम् + चन्द् - चदिँ आह्लादे दीप्तौ च - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
सञ्चन्दनम् / संचन्दनम्
अनीयर्
सञ्चन्दनीयः / संचन्दनीयः - सञ्चन्दनीया / संचन्दनीया
ण्वुल्
सञ्चन्दकः / संचन्दकः - सञ्चन्दिका / संचन्दिका
तुमुँन्
सञ्चन्दितुम् / संचन्दितुम्
तव्य
सञ्चन्दितव्यः / संचन्दितव्यः - सञ्चन्दितव्या / संचन्दितव्या
तृच्
सञ्चन्दिता / संचन्दिता - सञ्चन्दित्री / संचन्दित्री
ल्यप्
सञ्चन्द्य / संचन्द्य
क्तवतुँ
सञ्चन्दितवान् / संचन्दितवान् - सञ्चन्दितवती / संचन्दितवती
क्त
सञ्चन्दितः / संचन्दितः - सञ्चन्दिता / संचन्दिता
शतृँ
सञ्चन्दन् / संचन्दन् - सञ्चन्दन्ती / संचन्दन्ती
ण्यत्
सञ्चन्द्यः / संचन्द्यः - सञ्चन्द्या / संचन्द्या
अच्
सञ्चन्दः / संचन्दः - सञ्चन्दा - संचन्दा
घञ्
सञ्चन्दः / संचन्दः
सञ्चन्दा / संचन्दा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ