କୃଦନ୍ତ - ष्ठिव् - ष्ठिवुँ निरसने - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
ष्ठेवनम्
अनीयर्
ष्ठेवनीयः - ष्ठेवनीया
ण्वुल्
ष्ठेवकः - ष्ठेविका
तुमुँन्
ष्ठेवितुम्
तव्य
ष्ठेवितव्यः - ष्ठेवितव्या
तृच्
ष्ठेविता - ष्ठेवित्री
क्त्वा
ष्ठेवित्वा / ष्ठ्यूत्वा
क्तवतुँ
ष्ठ्यूतवान् - ष्ठ्यूतवती
क्त
ष्ठ्यूतः - ष्ठ्यूता
शतृँ
ष्ठीवन् - ष्ठीवन्ती
ण्यत्
ष्ठेव्यः - ष्ठेव्या
घञ्
ष्ठेवः
ष्ठिवः - ष्ठिवा
क्तिन्
ष्ठ्यूतिः


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ



ଅନ୍ୟ