କୃଦନ୍ତ - शक् + सन् + णिच् - शकॢँ शक्तौ - स्वादिः - अनिट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
शिशक्षणम्
अनीयर्
शिशक्षणीयः - शिशक्षणीया
ण्वुल्
शिशक्षकः - शिशक्षिका
तुमुँन्
शिशक्षयितुम्
तव्य
शिशक्षयितव्यः - शिशक्षयितव्या
तृच्
शिशक्षयिता - शिशक्षयित्री
क्त्वा
शिशक्षयित्वा
क्तवतुँ
शिशक्षितवान् - शिशक्षितवती
क्त
शिशक्षितः - शिशक्षिता
शतृँ
शिशक्षयन् - शिशक्षयन्ती
शानच्
शिशक्षयमाणः - शिशक्षयमाणा
यत्
शिशक्ष्यः - शिशक्ष्या
अच्
शिशक्षः - शिशक्षा
शिशक्षा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ