କୃଦନ୍ତ - वि + सच् - षचँ समवाये - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
विसचनम्
अनीयर्
विसचनीयः - विसचनीया
ण्वुल्
विसाचकः - विसाचिका
तुमुँन्
विसचितुम्
तव्य
विसचितव्यः - विसचितव्या
तृच्
विसचिता - विसचित्री
ल्यप्
विसच्य
क्तवतुँ
विसचितवान् - विसचितवती
क्त
विसचितः - विसचिता
शानच्
विसचमानः - विसचमाना
ण्यत्
विसाच्यः - विसाच्या
अच्
विसचः - विसचा
घञ्
विसाचः
क्तिन्
विसक्तिः


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ