କୃଦନ୍ତ - भट् - भटँ परिभाषणे - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
भटनम्
अनीयर्
भटनीयः - भटनीया
ण्वुल्
भाटकः - भाटिका
तुमुँन्
भटितुम्
तव्य
भटितव्यः - भटितव्या
तृच्
भटिता - भटित्री
क्त्वा
भटित्वा
क्तवतुँ
भटितवान् - भटितवती
क्त
भटितः - भटिता
शतृँ
भटन् - भटन्ती
ण्यत्
भाट्यः - भाट्या
अच्
भटः - भटा
घञ्
भाटः
क्तिन्
भट्टिः


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ