କୃଦନ୍ତ - प्रति + ह्वे - ह्वेञ् स्पर्धायां शब्दे च - भ्वादिः - अनिट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
प्रतिह्वानम्
अनीयर्
प्रतिह्वानीयः - प्रतिह्वानीया
ण्वुल्
प्रतिह्वायकः - प्रतिह्वायिका
तुमुँन्
प्रतिह्वातुम्
तव्य
प्रतिह्वातव्यः - प्रतिह्वातव्या
तृच्
प्रतिह्वाता - प्रतिह्वात्री
ल्यप्
प्रतिहूय
क्तवतुँ
प्रतिहूतवान् - प्रतिहूतवती
क्त
प्रतिहूतः - प्रतिहूता
शतृँ
प्रतिह्वयन् - प्रतिह्वयन्ती
शानच्
प्रतिह्वयमानः - प्रतिह्वयमाना
यत्
प्रतिह्वेयः - प्रतिह्वेया
घञ्
प्रतिह्वायः
प्रतिह्वः - प्रतिह्वा
क्तिन्
प्रतिहूतिः
अङ्
प्रतिह्वा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ