କୃଦନ୍ତ - प्रति + इष् - इषँ इच्छायाम् - तुदादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
प्रत्येषणम्
अनीयर्
प्रत्येषणीयः - प्रत्येषणीया
ण्वुल्
प्रत्येषकः - प्रत्येषिका
तुमुँन्
प्रत्येषितुम् / प्रत्येष्टुम्
तव्य
प्रत्येषितव्यः / प्रत्येष्टव्यः - प्रत्येषितव्या / प्रत्येष्टव्या
तृच्
प्रत्येषिता / प्रत्येष्टा - प्रत्येषित्री / प्रत्येष्ट्री
ल्यप्
प्रतीष्य
क्तवतुँ
प्रतीष्टवान् - प्रतीष्टवती
क्त
प्रतीष्टः - प्रतीष्टा
शतृँ
प्रतीच्छन् - प्रतीच्छन्ती / प्रतीच्छती
ण्यत्
प्रत्येष्यः - प्रत्येष्या
घञ्
प्रत्येषः
प्रतीषः - प्रतीषा
क्तिन्
प्रतीष्टिः
प्रतीच्छा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ