କୃଦନ୍ତ - परि + राघ् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
परिराघणम्
अनीयर्
परिराघणीयः - परिराघणीया
ण्वुल्
परिराघकः - परिराघिका
तुमुँन्
परिराघितुम्
तव्य
परिराघितव्यः - परिराघितव्या
तृच्
परिराघिता - परिराघित्री
ल्यप्
परिराघ्य
क्तवतुँ
परिराघितवान् - परिराघितवती
क्त
परिराघितः - परिराघिता
शानच्
परिराघमाणः - परिराघमाणा
ण्यत्
परिराघ्यः - परिराघ्या
अच्
परिराघः - परिराघा
घञ्
परिराघः
परिराघा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ