କୃଦନ୍ତ - परि + कुक् - कुकँ आदाने - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
परिकोकणम् / परिकोकनम्
अनीयर्
परिकोकणीयः / परिकोकनीयः - परिकोकणीया / परिकोकनीया
ण्वुल्
परिकोककः - परिकोकिका
तुमुँन्
परिकोकितुम्
तव्य
परिकोकितव्यः - परिकोकितव्या
तृच्
परिकोकिता - परिकोकित्री
ल्यप्
परिकुक्य
क्तवतुँ
परिकोकितवान् / परिकुकितवान् - परिकोकितवती / परिकुकितवती
क्त
परिकोकितः / परिकुकितः - परिकोकिता / परिकुकिता
शानच्
परिकोकमाणः / परिकोकमानः - परिकोकमाणा / परिकोकमाना
ण्यत्
परिकोक्यः - परिकोक्या
घञ्
परिकोकः
परिकुकः - परिकुका
क्तिन्
परिकुक्तिः


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ