କୃଦନ୍ତ - परा + सेक् - सेकृँ गतौ - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
परासेकनम्
अनीयर्
परासेकनीयः - परासेकनीया
ण्वुल्
परासेककः - परासेकिका
तुमुँन्
परासेकितुम्
तव्य
परासेकितव्यः - परासेकितव्या
तृच्
परासेकिता - परासेकित्री
ल्यप्
परासेक्य
क्तवतुँ
परासेकितवान् - परासेकितवती
क्त
परासेकितः - परासेकिता
शानच्
परासेकमानः - परासेकमाना
ण्यत्
परासेक्यः - परासेक्या
अच्
परासेकः - परासेका
घञ्
परासेकः
परासेका


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ