କୃଦନ୍ତ - परा + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
परावखणम्
अनीयर्
परावखणीयः - परावखणीया
ण्वुल्
परावाखकः - परावाखिका
तुमुँन्
परावखितुम्
तव्य
परावखितव्यः - परावखितव्या
तृच्
परावखिता - परावखित्री
ल्यप्
परावख्य
क्तवतुँ
परावखितवान् - परावखितवती
क्त
परावखितः - परावखिता
शतृँ
परावखन् - परावखन्ती
ण्यत्
परावाख्यः - परावाख्या
अच्
परावखः - परावखा
घञ्
परावाखः
क्तिन्
परावक्तिः


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ