କୃଦନ୍ତ - परा + दुह् + णिच् - दुहँ प्रपूरणे - अदादिः - अनिट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
परादोहनम्
अनीयर्
परादोहनीयः - परादोहनीया
ण्वुल्
परादोहकः - परादोहिका
तुमुँन्
परादोहयितुम्
तव्य
परादोहयितव्यः - परादोहयितव्या
तृच्
परादोहयिता - परादोहयित्री
ल्यप्
परादोह्य
क्तवतुँ
परादोहितवान् - परादोहितवती
क्त
परादोहितः - परादोहिता
शतृँ
परादोहयन् - परादोहयन्ती
शानच्
परादोहयमानः - परादोहयमाना
यत्
परादोह्यः - परादोह्या
अच्
परादोहः - परादोहा
युच्
परादोहना


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ