କୃଦନ୍ତ - नि + वख् - वखँ गत्यर्थः - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
निवखनम्
अनीयर्
निवखनीयः - निवखनीया
ण्वुल्
निवाखकः - निवाखिका
तुमुँन्
निवखितुम्
तव्य
निवखितव्यः - निवखितव्या
तृच्
निवखिता - निवखित्री
ल्यप्
निवख्य
क्तवतुँ
निवखितवान् - निवखितवती
क्त
निवखितः - निवखिता
शतृँ
निवखन् - निवखन्ती
ण्यत्
निवाख्यः - निवाख्या
अच्
निवखः - निवखा
घञ्
निवाखः
क्तिन्
निवक्तिः


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ