କୃଦନ୍ତ - नि + तर्द् - तर्दँ हिंसायाम् - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
नितर्दनम्
अनीयर्
नितर्दनीयः - नितर्दनीया
ण्वुल्
नितर्दकः - नितर्दिका
तुमुँन्
नितर्दितुम्
तव्य
नितर्दितव्यः - नितर्दितव्या
तृच्
नितर्दिता - नितर्दित्री
ल्यप्
नितर्द्य
क्तवतुँ
नितर्दितवान् - नितर्दितवती
क्त
नितर्दितः - नितर्दिता
शतृँ
नितर्दन् - नितर्दन्ती
ण्यत्
नितर्द्यः - नितर्द्या
अच्
नितर्दः - नितर्दा
घञ्
नितर्दः
नितर्दा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ