କୃଦନ୍ତ - दद् + यङ् - ददँ दाने - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
दाददनम्
अनीयर्
दाददनीयः - दाददनीया
ण्वुल्
दाददकः - दाददिका
तुमुँन्
दाददितुम्
तव्य
दाददितव्यः - दाददितव्या
तृच्
दाददिता - दाददित्री
क्त्वा
दाददित्वा
क्तवतुँ
दाददितवान् - दाददितवती
क्त
दाददितः - दाददिता
शानच्
दादद्यमानः - दादद्यमाना
यत्
दादद्यः - दादद्या
घञ्
दाददः
दाददा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ