କୃଦନ୍ତ - तृह् + यङ् - तृहँ हिंसायाम् - रुधादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
तरीतृहणम्
अनीयर्
तरीतृहणीयः - तरीतृहणीया
ण्वुल्
तरीतृहकः - तरीतृहिका
तुमुँन्
तरीतृहितुम्
तव्य
तरीतृहितव्यः - तरीतृहितव्या
तृच्
तरीतृहिता - तरीतृहित्री
क्त्वा
तरीतृहित्वा
क्तवतुँ
तरीतृहितवान् - तरीतृहितवती
क्त
तरीतृहितः - तरीतृहिता
शानच्
तरीतृह्यमाणः - तरीतृह्यमाणा
यत्
तरीतृह्यः - तरीतृह्या
घञ्
तरीतृहः
तरीतृहा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ