କୃଦନ୍ତ - चण्ड् - चडिँ कोपे - भ्वादिः - सेट्


 
କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
चण्डनम्
अनीयर्
चण्डनीयः - चण्डनीया
ण्वुल्
चण्डकः - चण्डिका
तुमुँन्
चण्डितुम्
तव्य
चण्डितव्यः - चण्डितव्या
तृच्
चण्डिता - चण्डित्री
क्त्वा
चण्डित्वा
क्तवतुँ
चण्डितवान् - चण्डितवती
क्त
चण्डितः - चण्डिता
शानच्
चण्डमानः - चण्डमाना
ण्यत्
चण्ड्यः - चण्ड्या
अच्
चण्डः - चण्डा
घञ्
चण्डः
चण्डा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ