କୃଦନ୍ତ - क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
क्लिन्दनम्
अनीयर्
क्लिन्दनीयः - क्लिन्दनीया
ण्वुल्
क्लिन्दकः - क्लिन्दिका
तुमुँन्
क्लिन्दयितुम्
तव्य
क्लिन्दयितव्यः - क्लिन्दयितव्या
तृच्
क्लिन्दयिता - क्लिन्दयित्री
क्त्वा
क्लिन्दयित्वा
क्तवतुँ
क्लिन्दितवान् - क्लिन्दितवती
क्त
क्लिन्दितः - क्लिन्दिता
शतृँ
क्लिन्दयन् - क्लिन्दयन्ती
शानच्
क्लिन्दयमानः - क्लिन्दयमाना
यत्
क्लिन्द्यः - क्लिन्द्या
अच्
क्लिन्दः - क्लिन्दा
युच्
क्लिन्दना


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ