କୃଦନ୍ତ - उप + रुष् - रुषँ रोषे - चुरादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
उपरोषणम्
अनीयर्
उपरोषणीयः - उपरोषणीया
ण्वुल्
उपरोषकः - उपरोषिका
तुमुँन्
उपरोषयितुम्
तव्य
उपरोषयितव्यः - उपरोषयितव्या
तृच्
उपरोषयिता - उपरोषयित्री
ल्यप्
उपरोष्य
क्तवतुँ
उपरोषितवान् - उपरोषितवती
क्त
उपरोषितः - उपरोषिता
शतृँ
उपरोषयन् - उपरोषयन्ती
शानच्
उपरोषयमाणः - उपरोषयमाणा
यत्
उपरोष्यः - उपरोष्या
अच्
उपरोषः - उपरोषा
युच्
उपरोषणा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ