କୃଦନ୍ତ - अव + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
अवकुन्थनम्
अनीयर्
अवकुन्थनीयः - अवकुन्थनीया
ण्वुल्
अवकुन्थकः - अवकुन्थिका
तुमुँन्
अवकुन्थितुम्
तव्य
अवकुन्थितव्यः - अवकुन्थितव्या
तृच्
अवकुन्थिता - अवकुन्थित्री
ल्यप्
अवकुन्थ्य
क्तवतुँ
अवकुन्थितवान् - अवकुन्थितवती
क्त
अवकुन्थितः - अवकुन्थिता
शतृँ
अवकुन्थन् - अवकुन्थन्ती
ण्यत्
अवकुन्थ्यः - अवकुन्थ्या
घञ्
अवकुन्थः
अवकुन्थः - अवकुन्था
अवकुन्था


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ


ଅନ୍ୟ