କୃଦନ୍ତ - अपि + कृष् + णिच्+सन् - कृषँ विलेखने - तुदादिः - अनिट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
अपिचिकर्षयिषणम्
अनीयर्
अपिचिकर्षयिषणीयः - अपिचिकर्षयिषणीया
ण्वुल्
अपिचिकर्षयिषकः - अपिचिकर्षयिषिका
तुमुँन्
अपिचिकर्षयिषितुम्
तव्य
अपिचिकर्षयिषितव्यः - अपिचिकर्षयिषितव्या
तृच्
अपिचिकर्षयिषिता - अपिचिकर्षयिषित्री
ल्यप्
अपिचिकर्षयिष्य
क्तवतुँ
अपिचिकर्षयिषितवान् - अपिचिकर्षयिषितवती
क्त
अपिचिकर्षयिषितः - अपिचिकर्षयिषिता
शतृँ
अपिचिकर्षयिषन् - अपिचिकर्षयिषन्ती
शानच्
अपिचिकर्षयिषमाणः - अपिचिकर्षयिषमाणा
यत्
अपिचिकर्षयिष्यः - अपिचिकर्षयिष्या
अच्
अपिचिकर्षयिषः - अपिचिकर्षयिषा
घञ्
अपिचिकर्षयिषः
अपिचिकर्षयिषा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ



ଅନ୍ୟ