କୃଦନ୍ତ - अधि + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
अधिनाधनम्
अनीयर्
अधिनाधनीयः - अधिनाधनीया
ण्वुल्
अधिनाधकः - अधिनाधिका
तुमुँन्
अधिनाधितुम्
तव्य
अधिनाधितव्यः - अधिनाधितव्या
तृच्
अधिनाधिता - अधिनाधित्री
ल्यप्
अधिनाध्य
क्तवतुँ
अधिनाधितवान् - अधिनाधितवती
क्त
अधिनाधितः - अधिनाधिता
शानच्
अधिनाधमानः - अधिनाधमाना
ण्यत्
अधिनाध्यः - अधिनाध्या
अच्
अधिनाधः - अधिनाधा
घञ्
अधिनाधः
अधिनाधा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ