କୃଦନ୍ତ - अति + विज् + णिच्+सन् - ओँविजीँ भयचलनयोः - तुदादिः - सेट्


କୃତ୍ ପ୍ରତ୍ୟୟ
କୃଦନ୍ତ
ल्युट्
अतिविवेजयिषणम्
अनीयर्
अतिविवेजयिषणीयः - अतिविवेजयिषणीया
ण्वुल्
अतिविवेजयिषकः - अतिविवेजयिषिका
तुमुँन्
अतिविवेजयिषितुम्
तव्य
अतिविवेजयिषितव्यः - अतिविवेजयिषितव्या
तृच्
अतिविवेजयिषिता - अतिविवेजयिषित्री
ल्यप्
अतिविवेजयिष्य
क्तवतुँ
अतिविवेजयिषितवान् - अतिविवेजयिषितवती
क्त
अतिविवेजयिषितः - अतिविवेजयिषिता
शतृँ
अतिविवेजयिषन् - अतिविवेजयिषन्ती
शानच्
अतिविवेजयिषमाणः - अतिविवेजयिषमाणा
यत्
अतिविवेजयिष्यः - अतिविवेजयिष्या
अच्
अतिविवेजयिषः - अतिविवेजयिषा
घञ्
अतिविवेजयिषः
अतिविवेजयिषा


ସନାଦି ପ୍ରତ୍ୟୟ

ଉପସର୍ଗ



ଅନ୍ୟ