हृष् धातुरूपे - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद

हृषँ तुष्टौ - दिवादिः

 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
हृष्येत् / हृष्येद्
हृष्येताम्
हृष्येयुः
मध्यम
हृष्येः
हृष्येतम्
हृष्येत
उत्तम
हृष्येयम्
हृष्येव
हृष्येम