स्वर्द् धातुरूपे - स्वर्दँ आस्वादने - भ्वादिः - लङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्वर्दत
अस्वर्देताम्
अस्वर्दन्त
मध्यम
अस्वर्दथाः
अस्वर्देथाम्
अस्वर्दध्वम्
उत्तम
अस्वर्दे
अस्वर्दावहि
अस्वर्दामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्वर्द्यत
अस्वर्द्येताम्
अस्वर्द्यन्त
मध्यम
अस्वर्द्यथाः
अस्वर्द्येथाम्
अस्वर्द्यध्वम्
उत्तम
अस्वर्द्ये
अस्वर्द्यावहि
अस्वर्द्यामहि
 


सनादि प्रत्यय

उपसर्ग