स्वङ्क् धातुरूपे - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्वङ्कत
अस्वङ्केताम्
अस्वङ्कन्त
मध्यम
अस्वङ्कथाः
अस्वङ्केथाम्
अस्वङ्कध्वम्
उत्तम
अस्वङ्के
अस्वङ्कावहि
अस्वङ्कामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्वङ्क्यत
अस्वङ्क्येताम्
अस्वङ्क्यन्त
मध्यम
अस्वङ्क्यथाः
अस्वङ्क्येथाम्
अस्वङ्क्यध्वम्
उत्तम
अस्वङ्क्ये
अस्वङ्क्यावहि
अस्वङ्क्यामहि
 


सनादि प्रत्यय

उपसर्ग