स्रोक् धातुरूपे - स्रोकृँ सङ्घाते इति पाठान्तरम् - भ्वादिः - कर्तरि प्रयोग लङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
अस्रोकत
अस्रोकेताम्
अस्रोकन्त
मध्यम
अस्रोकथाः
अस्रोकेथाम्
अस्रोकध्वम्
उत्तम
अस्रोके
अस्रोकावहि
अस्रोकामहि