स्रेक् धातुरूपे - स्रेकृँ गतौ - भ्वादिः - लृट् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्रेकिष्यते
स्रेकिष्येते
स्रेकिष्यन्ते
मध्यम
स्रेकिष्यसे
स्रेकिष्येथे
स्रेकिष्यध्वे
उत्तम
स्रेकिष्ये
स्रेकिष्यावहे
स्रेकिष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्रेकिष्यते
स्रेकिष्येते
स्रेकिष्यन्ते
मध्यम
स्रेकिष्यसे
स्रेकिष्येथे
स्रेकिष्यध्वे
उत्तम
स्रेकिष्ये
स्रेकिष्यावहे
स्रेकिष्यामहे
 


सनादि प्रत्यय

उपसर्ग