स्रङ्क् धातुरूपे - स्रकिँ गतौ - भ्वादिः - लुङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्रङ्किष्ट
अस्रङ्किषाताम्
अस्रङ्किषत
मध्यम
अस्रङ्किष्ठाः
अस्रङ्किषाथाम्
अस्रङ्किढ्वम्
उत्तम
अस्रङ्किषि
अस्रङ्किष्वहि
अस्रङ्किष्महि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्रङ्कि
अस्रङ्किषाताम्
अस्रङ्किषत
मध्यम
अस्रङ्किष्ठाः
अस्रङ्किषाथाम्
अस्रङ्किढ्वम्
उत्तम
अस्रङ्किषि
अस्रङ्किष्वहि
अस्रङ्किष्महि
 


सनादि प्रत्यय

उपसर्ग