स्पश् धातुरूपे - स्पशँ बाधनस्पर्शनयोः - भ्वादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्पशति
स्पशतः
स्पशन्ति
मध्यम
स्पशसि
स्पशथः
स्पशथ
उत्तम
स्पशामि
स्पशावः
स्पशामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्पशते
स्पशेते
स्पशन्ते
मध्यम
स्पशसे
स्पशेथे
स्पशध्वे
उत्तम
स्पशे
स्पशावहे
स्पशामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
पस्पाश
पस्पशतुः
पस्पशुः
मध्यम
पस्पशिथ
पस्पशथुः
पस्पश
उत्तम
पस्पश / पस्पाश
पस्पशिव
पस्पशिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
पस्पशे
पस्पशाते
पस्पशिरे
मध्यम
पस्पशिषे
पस्पशाथे
पस्पशिध्वे
उत्तम
पस्पशे
पस्पशिवहे
पस्पशिमहे
 

लुट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्पशिता
स्पशितारौ
स्पशितारः
मध्यम
स्पशितासि
स्पशितास्थः
स्पशितास्थ
उत्तम
स्पशितास्मि
स्पशितास्वः
स्पशितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्पशिता
स्पशितारौ
स्पशितारः
मध्यम
स्पशितासे
स्पशितासाथे
स्पशिताध्वे
उत्तम
स्पशिताहे
स्पशितास्वहे
स्पशितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्पशिष्यति
स्पशिष्यतः
स्पशिष्यन्ति
मध्यम
स्पशिष्यसि
स्पशिष्यथः
स्पशिष्यथ
उत्तम
स्पशिष्यामि
स्पशिष्यावः
स्पशिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्पशिष्यते
स्पशिष्येते
स्पशिष्यन्ते
मध्यम
स्पशिष्यसे
स्पशिष्येथे
स्पशिष्यध्वे
उत्तम
स्पशिष्ये
स्पशिष्यावहे
स्पशिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्पशतात् / स्पशताद् / स्पशतु
स्पशताम्
स्पशन्तु
मध्यम
स्पशतात् / स्पशताद् / स्पश
स्पशतम्
स्पशत
उत्तम
स्पशानि
स्पशाव
स्पशाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्पशताम्
स्पशेताम्
स्पशन्ताम्
मध्यम
स्पशस्व
स्पशेथाम्
स्पशध्वम्
उत्तम
स्पशै
स्पशावहै
स्पशामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अस्पशत् / अस्पशद्
अस्पशताम्
अस्पशन्
मध्यम
अस्पशः
अस्पशतम्
अस्पशत
उत्तम
अस्पशम्
अस्पशाव
अस्पशाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्पशत
अस्पशेताम्
अस्पशन्त
मध्यम
अस्पशथाः
अस्पशेथाम्
अस्पशध्वम्
उत्तम
अस्पशे
अस्पशावहि
अस्पशामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्पशेत् / स्पशेद्
स्पशेताम्
स्पशेयुः
मध्यम
स्पशेः
स्पशेतम्
स्पशेत
उत्तम
स्पशेयम्
स्पशेव
स्पशेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्पशेत
स्पशेयाताम्
स्पशेरन्
मध्यम
स्पशेथाः
स्पशेयाथाम्
स्पशेध्वम्
उत्तम
स्पशेय
स्पशेवहि
स्पशेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्पश्यात् / स्पश्याद्
स्पश्यास्ताम्
स्पश्यासुः
मध्यम
स्पश्याः
स्पश्यास्तम्
स्पश्यास्त
उत्तम
स्पश्यासम्
स्पश्यास्व
स्पश्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्पशिषीष्ट
स्पशिषीयास्ताम्
स्पशिषीरन्
मध्यम
स्पशिषीष्ठाः
स्पशिषीयास्थाम्
स्पशिषीध्वम्
उत्तम
स्पशिषीय
स्पशिषीवहि
स्पशिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अस्पाशीत् / अस्पाशीद् / अस्पशीत् / अस्पशीद्
अस्पाशिष्टाम् / अस्पशिष्टाम्
अस्पाशिषुः / अस्पशिषुः
मध्यम
अस्पाशीः / अस्पशीः
अस्पाशिष्टम् / अस्पशिष्टम्
अस्पाशिष्ट / अस्पशिष्ट
उत्तम
अस्पाशिषम् / अस्पशिषम्
अस्पाशिष्व / अस्पशिष्व
अस्पाशिष्म / अस्पशिष्म
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्पशिष्ट
अस्पशिषाताम्
अस्पशिषत
मध्यम
अस्पशिष्ठाः
अस्पशिषाथाम्
अस्पशिढ्वम्
उत्तम
अस्पशिषि
अस्पशिष्वहि
अस्पशिष्महि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अस्पशिष्यत् / अस्पशिष्यद्
अस्पशिष्यताम्
अस्पशिष्यन्
मध्यम
अस्पशिष्यः
अस्पशिष्यतम्
अस्पशिष्यत
उत्तम
अस्पशिष्यम्
अस्पशिष्याव
अस्पशिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्पशिष्यत
अस्पशिष्येताम्
अस्पशिष्यन्त
मध्यम
अस्पशिष्यथाः
अस्पशिष्येथाम्
अस्पशिष्यध्वम्
उत्तम
अस्पशिष्ये
अस्पशिष्यावहि
अस्पशिष्यामहि