स्तोम् धातुरूपे - स्तोमँ श्लाघायाम् - चुरादिः - कर्तरि प्रयोग


 
 

लट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लिट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लोट् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

विधिलिङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

आशीर्लिङ लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लुङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लृङ् लकार आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

लट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयति
स्तुमयतः
स्तुमयन्ति
मध्यम
स्तुमयसि
स्तुमयथः
स्तुमयथ
उत्तम
स्तुमयामि
स्तुमयावः
स्तुमयामः
 

लट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयते
स्तुमयेते
स्तुमयन्ते
मध्यम
स्तुमयसे
स्तुमयेथे
स्तुमयध्वे
उत्तम
स्तुमये
स्तुमयावहे
स्तुमयामहे
 

लिट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्रतुः / स्तुमयांचक्रतुः / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्रुः / स्तुमयांचक्रुः / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
मध्यम
स्तुमयाञ्चकर्थ / स्तुमयांचकर्थ / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चक्रथुः / स्तुमयांचक्रथुः / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चक्र / स्तुमयांचक्र / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
उत्तम
स्तुमयाञ्चकर / स्तुमयांचकर / स्तुमयाञ्चकार / स्तुमयांचकार / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृव / स्तुमयांचकृव / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृम / स्तुमयांचकृम / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
 

लिट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चक्राते / स्तुमयांचक्राते / स्तुमयाम्बभूवतुः / स्तुमयांबभूवतुः / स्तुमयामासतुः
स्तुमयाञ्चक्रिरे / स्तुमयांचक्रिरे / स्तुमयाम्बभूवुः / स्तुमयांबभूवुः / स्तुमयामासुः
मध्यम
स्तुमयाञ्चकृषे / स्तुमयांचकृषे / स्तुमयाम्बभूविथ / स्तुमयांबभूविथ / स्तुमयामासिथ
स्तुमयाञ्चक्राथे / स्तुमयांचक्राथे / स्तुमयाम्बभूवथुः / स्तुमयांबभूवथुः / स्तुमयामासथुः
स्तुमयाञ्चकृढ्वे / स्तुमयांचकृढ्वे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
उत्तम
स्तुमयाञ्चक्रे / स्तुमयांचक्रे / स्तुमयाम्बभूव / स्तुमयांबभूव / स्तुमयामास
स्तुमयाञ्चकृवहे / स्तुमयांचकृवहे / स्तुमयाम्बभूविव / स्तुमयांबभूविव / स्तुमयामासिव
स्तुमयाञ्चकृमहे / स्तुमयांचकृमहे / स्तुमयाम्बभूविम / स्तुमयांबभूविम / स्तुमयामासिम
 

लुट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयिता
स्तुमयितारौ
स्तुमयितारः
मध्यम
स्तुमयितासि
स्तुमयितास्थः
स्तुमयितास्थ
उत्तम
स्तुमयितास्मि
स्तुमयितास्वः
स्तुमयितास्मः
 

लुट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयिता
स्तुमयितारौ
स्तुमयितारः
मध्यम
स्तुमयितासे
स्तुमयितासाथे
स्तुमयिताध्वे
उत्तम
स्तुमयिताहे
स्तुमयितास्वहे
स्तुमयितास्महे
 

लृट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयिष्यति
स्तुमयिष्यतः
स्तुमयिष्यन्ति
मध्यम
स्तुमयिष्यसि
स्तुमयिष्यथः
स्तुमयिष्यथ
उत्तम
स्तुमयिष्यामि
स्तुमयिष्यावः
स्तुमयिष्यामः
 

लृट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयिष्यते
स्तुमयिष्येते
स्तुमयिष्यन्ते
मध्यम
स्तुमयिष्यसे
स्तुमयिष्येथे
स्तुमयिष्यध्वे
उत्तम
स्तुमयिष्ये
स्तुमयिष्यावहे
स्तुमयिष्यामहे
 

लोट् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयतात् / स्तुमयताद् / स्तुमयतु
स्तुमयताम्
स्तुमयन्तु
मध्यम
स्तुमयतात् / स्तुमयताद् / स्तुमय
स्तुमयतम्
स्तुमयत
उत्तम
स्तुमयानि
स्तुमयाव
स्तुमयाम
 

लोट् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयताम्
स्तुमयेताम्
स्तुमयन्ताम्
मध्यम
स्तुमयस्व
स्तुमयेथाम्
स्तुमयध्वम्
उत्तम
स्तुमयै
स्तुमयावहै
स्तुमयामहै
 

लङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अस्तुमयत् / अस्तुमयद्
अस्तुमयताम्
अस्तुमयन्
मध्यम
अस्तुमयः
अस्तुमयतम्
अस्तुमयत
उत्तम
अस्तुमयम्
अस्तुमयाव
अस्तुमयाम
 

लङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्तुमयत
अस्तुमयेताम्
अस्तुमयन्त
मध्यम
अस्तुमयथाः
अस्तुमयेथाम्
अस्तुमयध्वम्
उत्तम
अस्तुमये
अस्तुमयावहि
अस्तुमयामहि
 

विधिलिङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयेत् / स्तुमयेद्
स्तुमयेताम्
स्तुमयेयुः
मध्यम
स्तुमयेः
स्तुमयेतम्
स्तुमयेत
उत्तम
स्तुमयेयम्
स्तुमयेव
स्तुमयेम
 

विधिलिङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयेत
स्तुमयेयाताम्
स्तुमयेरन्
मध्यम
स्तुमयेथाः
स्तुमयेयाथाम्
स्तुमयेध्वम्
उत्तम
स्तुमयेय
स्तुमयेवहि
स्तुमयेमहि
 

आशीर्लिङ लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
स्तुम्यात् / स्तुम्याद्
स्तुम्यास्ताम्
स्तुम्यासुः
मध्यम
स्तुम्याः
स्तुम्यास्तम्
स्तुम्यास्त
उत्तम
स्तुम्यासम्
स्तुम्यास्व
स्तुम्यास्म
 

आशीर्लिङ लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
स्तुमयिषीष्ट
स्तुमयिषीयास्ताम्
स्तुमयिषीरन्
मध्यम
स्तुमयिषीष्ठाः
स्तुमयिषीयास्थाम्
स्तुमयिषीढ्वम् / स्तुमयिषीध्वम्
उत्तम
स्तुमयिषीय
स्तुमयिषीवहि
स्तुमयिषीमहि
 

लुङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अतुस्तुमत् / अतुस्तुमद्
अतुस्तुमताम्
अतुस्तुमन्
मध्यम
अतुस्तुमः
अतुस्तुमतम्
अतुस्तुमत
उत्तम
अतुस्तुमम्
अतुस्तुमाव
अतुस्तुमाम
 

लुङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अतुस्तुमत
अतुस्तुमेताम्
अतुस्तुमन्त
मध्यम
अतुस्तुमथाः
अतुस्तुमेथाम्
अतुस्तुमध्वम्
उत्तम
अतुस्तुमे
अतुस्तुमावहि
अतुस्तुमामहि
 

लृङ् लकार परस्मैपद

 
एक
द्वि
अनेक
प्रथम
अस्तुमयिष्यत् / अस्तुमयिष्यद्
अस्तुमयिष्यताम्
अस्तुमयिष्यन्
मध्यम
अस्तुमयिष्यः
अस्तुमयिष्यतम्
अस्तुमयिष्यत
उत्तम
अस्तुमयिष्यम्
अस्तुमयिष्याव
अस्तुमयिष्याम
 

लृङ् लकार आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अस्तुमयिष्यत
अस्तुमयिष्येताम्
अस्तुमयिष्यन्त
मध्यम
अस्तुमयिष्यथाः
अस्तुमयिष्येथाम्
अस्तुमयिष्यध्वम्
उत्तम
अस्तुमयिष्ये
अस्तुमयिष्यावहि
अस्तुमयिष्यामहि