स्तम्भ् धातुरूपे - कर्तरि प्रयोग लृट् लकार आत्मनेपद

ष्टभिँ प्रतिबन्धे - भ्वादिः

 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
स्तम्भिष्यते
स्तम्भिष्येते
स्तम्भिष्यन्ते
मध्यम
स्तम्भिष्यसे
स्तम्भिष्येथे
स्तम्भिष्यध्वे
उत्तम
स्तम्भिष्ये
स्तम्भिष्यावहे
स्तम्भिष्यामहे