स्तम्भ् धातुरूपे - स्तम्भुँ रोधन इत्येके स्तम्भ इति माधवः - क्र्यादिः - कर्तरि प्रयोग विधिलिङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
स्तभ्नुवीत / स्तभ्नीत
स्तभ्नुवीयाताम् / स्तभ्नीयाताम्
स्तभ्नुवीरन् / स्तभ्नीरन्
मध्यम
स्तभ्नुवीथाः / स्तभ्नीथाः
स्तभ्नुवीयाथाम् / स्तभ्नीयाथाम्
स्तभ्नुवीध्वम् / स्तभ्नीध्वम्
उत्तम
स्तभ्नुवीय / स्तभ्नीय
स्तभ्नुवीवहि / स्तभ्नीवहि
स्तभ्नुवीमहि / स्तभ्नीमहि