सिध् धातुरूपे - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
सेधिष्यति / सेत्स्यति
सेधिष्यतः / सेत्स्यतः
सेधिष्यन्ति / सेत्स्यन्ति
मध्यम
सेधिष्यसि / सेत्स्यसि
सेधिष्यथः / सेत्स्यथः
सेधिष्यथ / सेत्स्यथ
उत्तम
सेधिष्यामि / सेत्स्यामि
सेधिष्यावः / सेत्स्यावः
सेधिष्यामः / सेत्स्यामः