सिध् धातुरूपे - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - कर्तरि प्रयोग लुङ् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधिष्टाम् / असैद्धाम्
असेधिषुः / असैत्सुः
मध्यम
असेधीः / असैत्सीः
असेधिष्टम् / असैद्धम्
असेधिष्ट / असैद्ध
उत्तम
असेधिषम् / असैत्सम्
असेधिष्व / असैत्स्व
असेधिष्म / असैत्स्म