सिध् धातुरूपे - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकार


 
 

कर्तरि प्रयोग परस्मैपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग परस्मैपद

 
एक
द्वि
अनेक
प्रथम
असेधीत् / असेधीद् / असैत्सीत् / असैत्सीद्
असेधिष्टाम् / असैद्धाम्
असेधिषुः / असैत्सुः
मध्यम
असेधीः / असैत्सीः
असेधिष्टम् / असैद्धम्
असेधिष्ट / असैद्ध
उत्तम
असेधिषम् / असैत्सम्
असेधिष्व / असैत्स्व
असेधिष्म / असैत्स्म
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
असेधि
असेधिषाताम् / असित्साताम्
असेधिषत / असित्सत
मध्यम
असेधिष्ठाः / असिद्धाः
असेधिषाथाम् / असित्साथाम्
असेधिढ्वम् / असिद्ध्वम्
उत्तम
असेधिषि / असित्सि
असेधिष्वहि / असित्स्वहि
असेधिष्महि / असित्स्महि
 


सनादि प्रत्यय

उपसर्ग