ष्ठिव् धातुरूपे - कर्तरि प्रयोग विधिलिङ् लकार परस्मैपद

ष्ठिवुँ निरसने - भ्वादिः

 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
ष्ठीवेत् / ष्ठीवेद्
ष्ठीवेताम्
ष्ठीवेयुः
मध्यम
ष्ठीवेः
ष्ठीवेतम्
ष्ठीवेत
उत्तम
ष्ठीवेयम्
ष्ठीवेव
ष्ठीवेम