श्वच् धातुरूपे - श्वचँ गतौ - भ्वादिः - कर्मणि प्रयोग विधिलिङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
श्वच्येत
श्वच्येयाताम्
श्वच्येरन्
मध्यम
श्वच्येथाः
श्वच्येयाथाम्
श्वच्येध्वम्
उत्तम
श्वच्येय
श्वच्येवहि
श्वच्येमहि