श्वङ्क् धातुरूपे - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग लृङ् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
अश्वङ्किष्यत
अश्वङ्किष्येताम्
अश्वङ्किष्यन्त
मध्यम
अश्वङ्किष्यथाः
अश्वङ्किष्येथाम्
अश्वङ्किष्यध्वम्
उत्तम
अश्वङ्किष्ये
अश्वङ्किष्यावहि
अश्वङ्किष्यामहि