श्वङ्क् धातुरूपे - श्वकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग आशीर्लिङ लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
श्वङ्किषीष्ट
श्वङ्किषीयास्ताम्
श्वङ्किषीरन्
मध्यम
श्वङ्किषीष्ठाः
श्वङ्किषीयास्थाम्
श्वङ्किषीध्वम्
उत्तम
श्वङ्किषीय
श्वङ्किषीवहि
श्वङ्किषीमहि