श्वङ्क् धातुरूपे - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोग लुट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
श्वङ्किता
श्वङ्कितारौ
श्वङ्कितारः
मध्यम
श्वङ्कितासे
श्वङ्कितासाथे
श्वङ्किताध्वे
उत्तम
श्वङ्किताहे
श्वङ्कितास्वहे
श्वङ्कितास्महे