श्वङ्क् धातुरूपे - श्वकिँ गत्यर्थः - भ्वादिः - विधिलिङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
श्वङ्केत
श्वङ्केयाताम्
श्वङ्केरन्
मध्यम
श्वङ्केथाः
श्वङ्केयाथाम्
श्वङ्केध्वम्
उत्तम
श्वङ्केय
श्वङ्केवहि
श्वङ्केमहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
श्वङ्क्येत
श्वङ्क्येयाताम्
श्वङ्क्येरन्
मध्यम
श्वङ्क्येथाः
श्वङ्क्येयाथाम्
श्वङ्क्येध्वम्
उत्तम
श्वङ्क्येय
श्वङ्क्येवहि
श्वङ्क्येमहि
 


सनादि प्रत्यय

उपसर्ग