श्लोक् धातुरूपे - श्लोकृँ सङ्घाते - भ्वादिः - लृङ् लकार


 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अश्लोकिष्यत
अश्लोकिष्येताम्
अश्लोकिष्यन्त
मध्यम
अश्लोकिष्यथाः
अश्लोकिष्येथाम्
अश्लोकिष्यध्वम्
उत्तम
अश्लोकिष्ये
अश्लोकिष्यावहि
अश्लोकिष्यामहि
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
अश्लोकिष्यत
अश्लोकिष्येताम्
अश्लोकिष्यन्त
मध्यम
अश्लोकिष्यथाः
अश्लोकिष्येथाम्
अश्लोकिष्यध्वम्
उत्तम
अश्लोकिष्ये
अश्लोकिष्यावहि
अश्लोकिष्यामहि
 


सनादि प्रत्यय

उपसर्ग