श्लाघ् धातुरूपे - लृट् लकार

श्लाघृँ कत्थने - भ्वादिः

 
 

कर्तरि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्मणि प्रयोग आत्मनेपद

 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 

कर्तरि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
श्लाघिष्यते
श्लाघिष्येते
श्लाघिष्यन्ते
मध्यम
श्लाघिष्यसे
श्लाघिष्येथे
श्लाघिष्यध्वे
उत्तम
श्लाघिष्ये
श्लाघिष्यावहे
श्लाघिष्यामहे
 

कर्मणि प्रयोग आत्मनेपद

 
एक
द्वि
अनेक
प्रथम
श्लाघिष्यते
श्लाघिष्येते
श्लाघिष्यन्ते
मध्यम
श्लाघिष्यसे
श्लाघिष्येथे
श्लाघिष्यध्वे
उत्तम
श्लाघिष्ये
श्लाघिष्यावहे
श्लाघिष्यामहे
 


सनादि प्रत्यय

उपसर्ग