श्लङ्ग् धातुरूपे - श्लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोग लुट् लकार आत्मनेपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
श्लङ्गिता
श्लङ्गितारौ
श्लङ्गितारः
मध्यम
श्लङ्गितासे
श्लङ्गितासाथे
श्लङ्गिताध्वे
उत्तम
श्लङ्गिताहे
श्लङ्गितास्वहे
श्लङ्गितास्महे