श्लङ्ग् धातुरूपे - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोग लृट् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
श्लङ्गिष्यति
श्लङ्गिष्यतः
श्लङ्गिष्यन्ति
मध्यम
श्लङ्गिष्यसि
श्लङ्गिष्यथः
श्लङ्गिष्यथ
उत्तम
श्लङ्गिष्यामि
श्लङ्गिष्यावः
श्लङ्गिष्यामः