श्लङ्ग् धातुरूपे - श्लगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोग लृङ् लकार परस्मैपद


 
 
एकवचन
द्विवचन
अनेकवचन
प्रथम पुरुष
मध्यम पुरुष
उत्तम पुरुष
 
एक
द्वि
अनेक
प्रथम
अश्लङ्गिष्यत् / अश्लङ्गिष्यद्
अश्लङ्गिष्यताम्
अश्लङ्गिष्यन्
मध्यम
अश्लङ्गिष्यः
अश्लङ्गिष्यतम्
अश्लङ्गिष्यत
उत्तम
अश्लङ्गिष्यम्
अश्लङ्गिष्याव
अश्लङ्गिष्याम